The best Side of bhairav kavach

Wiki Article



जले तत्पुरुषः पातु स्थले पातु गुरुः सदा

पूर्वस्यां असितांगो मां दिशि रक्षतु सर्वदा ।

श्रृंगी सलिलवज्रेषु ज्वरादिव्याधि यह्निषु ।।

तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपकम् ।

गणराट् पातु जिह्वायामष्टाभिः शक्तिभिः सह ॥ १४॥

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥

karmkandbyanandpathak नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है ।

अष्टक्षरो महा मन्त्रः सर्वाशापरिपूरकः ।

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः

ಮಹಾಕಾಲೋಽವತು ಚ್ಛತ್ರಂ ಸೈನ್ಯಂ ವೈ ಕಾಲಭೈರವಃ

आसिताङ्गः शिरः get more info पातु ललाटं रुरुभैरवः ॥ १६॥



भगवन्सर्ववेत्ता त्वं देवानां प्रीतिदायकम् ।

Report this wiki page